
Ganakchakrachudamani Bhaskar (Sanskrit) | गणकचक्रचूडामणि भास्कर (संस्कृत)
भारतीय खगोलशास्त्रस्य आद्य :
रचयिता अस्ति आर्यभट्ट : किन्तु तस्य
क्ल्शाध्याय : तु भास्कराचार्येण
लिखित : | अष्टाशतवर्षपूर्वम् एष :
गणितशिरोमणि : दिवंगत : |
गणितविषयस्य इतिहासे स :
अजरामर : अभवत् | तस्य
लीलावतीग्रन्थे विद्यमानं
गणितविषयकं ज्ञानं अद्यापि
आधुनिकान् जनान् अपि
सम्मोहयति | तथैव भास्कराचार्यस्य
उत्तुड्.गाया : प्रतिभाया : परिचयं
ददाति | कुशाग्रा बुद्धिमत्ता, विद्वत्ता,
पांडित्यं, कवितत्वं एतेषां नैकानां
गुणानां समुच्च्या : नाम
भास्कराचार्य : | भारतीयसंस्कृत्या :
एकम् अद्वितायं रत्नं खलु एष : |
चतुर्दशत्यधिकएकादशेशते
ख्रिस्ताब्दे, सह्यकुलाचलाश्रिते ग्रामे
स : अजायत | अद्य नवशतवर्षाणि
अतीतानि | भास्कराचार्यस्य कार्य
परिचय : आधुनिकान् जनान्
मयैवकरणीय: इति अनेन विचारेण
अहं प्रेरित : | अतएव
'कविवृन्दवन्दितपद :
श्रीभास्काराचार्य :' इति अनेन
ग्रन्थरूपेण भास्कराचार्येभ्य : मया
दत्ता एषा मानवंदना |
- बाईंडिंग : कार्ड बाईंडिंग
- आकार : ७" X ९.५"
- पहिली आवृत्ती : जानेवारी २०१४
- मुखपृष्ठ : अनिल दाभाडे
- राजहंस क्रमांक : A-08-2014
More Books By Mohan Apte | मोहन आपटे
.jpg)
.jpg)






.jpg)